"ब्रह्मचर्याश्रमः" इत्यस्य संस्करणे भेदः

(लघु) clean up using AWB
पङ्क्तिः १:
प्रथमे ब्रह्मचर्याश्रमे गुरुगृहं गत्वा ब्रह्मचर्यव्रतं स्वीकृत्य सकलशास्त्राणां विद्यानां च अध्ययनं क्रियते । योग्यतासम्पादनस्य अयं कालः । तत्तद्वर्णेभ्यः आश्रमेभ्यश्च विहितानां कर्तव्यानां सम्यक् ज्ञानं वर्णाश्रमव्यवस्थायाः यशसे आवश्यकमेव आसीत् । तद् अत्रैव संपाद्यते स्म । शास्त्रकारैः तथाविधा संस्कारक्षमा शिक्षापध्दतिः आविष्कृता यया संपूर्णसमाजस्य एकात्मतां हृदि धारयित्वा स्वकर्तव्यनिष्ठा जीवनाधारतत्त्वरुपेण सर्वैः स्वीकृता अभवत् । अध्यापनं तु ब्राह्मणाधीनम् । स्वस्य तपः पूतजीवनस्य आदर्शं छात्राणां पुरतः उपस्थाप्य वर्णानाम् अग्रेसरत्वं प्रस्थापितं खलु ब्राह्मणैः । एवं ब्रह्मचर्याश्रमे भाविनः जीवनस्य पूर्वसिध्दता इव क्रियते स्म ।
''[[गरुडपुराणम्|गरुडपुराणे]]'' (१-४९५) ब्रह्मचारिणः कर्तव्यानि एवम् उपदिष्टानि-
Line १६ ⟶ १५:
* Saivite Virtue [http://www.himalayanacademy.com/resources/books/virtue/VContent.html]
* Eternal Youth [http://hariomgroup.net/hariombooks/satsang/English/TheSecretOfEternalYouth.htm#_Toc187499136]
 
[[वर्गः:आश्रमव्यवस्था]]
[[वर्गः:धर्मशास्त्रम्]]
 
[[en:Brahmacharya]]
[[bn:ব্রহ্মচর্য]]
[[de:Brahmachari]]
[[en:Brahmacharya]]
[[es:Brahmacharya]]
[[fr:Brahmacharya]]
पङ्क्तिः २८:
[[lt:Brahmačarja]]
[[mr:ब्रह्मचर्याश्रम]]
[[nl:Brahmacharya]]
[[ne:ब्रह्मचर्य]]
[[nl:Brahmacharya]]
[[pl:Brahmaćarja]]
[[pt:Brahmacharya]]
"https://sa.wikipedia.org/wiki/ब्रह्मचर्याश्रमः" इत्यस्माद् प्रतिप्राप्तम्