"भाषा" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Removing nv:Saad (Ałtsʼáʼáztiin)
(लघु) clean up, replaced: ॆ → े (5), ॊ → ो (10) using AWB
पङ्क्तिः १:
'''भाषा''' संकॆतम्संकेतम् इनकॊडम्इनकोडम्, डीकॊडम्डीकोडम् च कृतुम् साधनम् अस्ति। जन्तुः संगणकम् च भाषायाः उपयॊगम्उपयोगम् करॊतः।करोतः। सामान्यतः जन्तुनाम् भाषाः प्राकृत्तिकाः सन्ति। परन्तु संगणकस्य भाषाः कृत्रिमाः एव सन्ति।
 
कतिचन मानवस्य भाषाः अपि कृत्रिकमाः सन्ति। लॊजबानम्लोजबानम्, इन्टरलिङ्वा, इडॊइडो, इतियादवः उदाहरणानि सन्ति।
 
संस्कृतम् विश्वस्य प्रथमः विकसितः भाषा सन्ति। संस्कृतात् एव अन्य विकसिताः आर्यभाषाः अजन्मत्, अतः संस्कृतम् भाषानाम् माता अस्ति। संस्कृतम् दॆवभाषादेवभाषा अपि अस्ति।
[[File:Meithei manuscript, a Indian language.jpg|thumb|प्राचीनभारतीयभाषाहस्तलेखः]]
 
=भाषाणां कुटुम्बाः=
भाषा कुटुम्बॆकुटुम्बे समपूर्वजाणम् भाषा सन्ति। ताषु समगुणाः अस्ति। आर्यभाषाः महिष्ठः भाषाकुटुम्बः अस्ति। तायाम् ४७७ भाषाः, विश्वॆविश्वे ४६% जनाः तयाः वाचक सन्ति।
 
=लिपिः=
वयम् भाषाः लिपिभिः लिखामः। सर्वाणाम् भाषानाम् स्वकीयलिपिः नस्ति, अतः तथा भाषः परभाषायाः लिप्याः उपयॊगम्उपयोगम् करॊतिकरोति वा सा आलिखितम् न भवति। हिंद्याः स्वकीयलिपिः नस्ति, अतः सा संस्कृतस्य दॆवनागरीलिपिम्देवनागरीलिपिम् उपयॊगम्उपयोगम् करॊति।करोति।
 
[[वर्गः:भाषा|भाषा]]
"https://sa.wikipedia.org/wiki/भाषा" इत्यस्माद् प्रतिप्राप्तम्