"मगधः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding new:मगध
(लघु) clean up, replaced: ॆ → े (13), ॊ → ो (2) using AWB
पङ्क्तिः २:
<br>
<br>
'''मगधं''' पूर्वभारते एकं राज्यं आसीत्‌ । मगधदेशः षोडशमहाजनपदॆषुषोडशमहाजनपदेषु अन्यतम: । अद्यतन: बिहारप्रदॆशबिहारप्रदेश: मगधदॆशमगधदेश: आसीत् । तस्य द्वॆद्वे राजधान्यौ । राजगृह‌ं पाटलीपुत्रञ्चॆतिपाटलीपुत्रञ्चेति । अस्मात् प्रदेशात् एव जैनधर्मः बौद्धधर्मः च उद्भूतौ स्त: । भारतस्य सुवर्णकाले गणितं विज्ञानं ज्योतिषं धर्म: इत्यॆतॆषांइत्येतेषां शास्त्राणां विकास: अभवत् ।
[[Image:Magadha.GIF|right|thumb|300px|मगधमहाजनपदः क्री.पू ४००-५००]]
==भूगोलाधारः==
मगधदेशॆमगधदेशे अद्यतनॆअद्यतने पट्ना-गया-मण्डले पश्चिमबङ्गालप्रदेशा: च अन्तर्भवन्ति स्म। अस्य प्रदेशस्य सीमा उत्तरदिशि गङ्गा आसीत् , पूर्वस्याम् दिशि चम्पानदी दक्षिणे च विन्ध्याचलः आसीत्।
 
==इतिहासः==
एष प्रदॆशप्रदेश: एव बौद्धजैनमतानां जन्मस्थानम्। अत्र एव मौर्यगुप्तसाम्राज्ये आरभॆताम्।आरभेताम्। अस्मिन् देशे एव प्राचीनकालॆप्राचीनकाले अत्यन्तं प्रख्यात: [[नालन्दा]]विश्वविद्यालय: अपि आसीत् । अत्र पाळीभाषा अपि उपयुक्ता भवति स्म ।
 
==वंशावली==
===बृहद्रथवंशः===
अयं वंशः भारतेन बृहद्रथेन स्थापितः । तस्य पुत्रः एव जरासन्धः । जरासन्धः भीमेन हतः । एष: वंशः सहस्रवर्षाणि शासनम् अकरॊत्अकरोत्
===प्रद्योतवंशः===
प्रद्योत्तवंशः बृहद्रथवंशस्य उत्तरधिकारी आसीत् । तेषां सम्प्रदायानुसारं पुत्राः स्वपितॄन् हत्वा एव राजानः अभवन् । तेषां शासनकाले मगधदेशे अपराधकरणं नाम कश्चन सामान्य: विषय: आसीत् । अतः एव जनाः प्रतिभटनं कृतवन्त: । ततः हर्यङ्कः जनानाम् इच्छया राजा अभूत् ।
 
===हर्यङ्कवंशः===
हर्यङ्कवंशः क्रि.पू ६८४ तमे वर्शे प्रतिष्ठितः । बिम्बिसारः एव मगधराज्यं पालयति स्म। तस्य पुत्रः अजातशत्रुः तं कारागारे स्थापयित्वा राजा अभूत् । तस्य पुत्रस्य राज्ञः उदयभद्रस्य राज्यकाले पाटलीपुत्रं लॊकस्यलोकस्य वरिष्ठं नगरम् अभवत् । अनिरुद्धः स्वपितरम् उदयभद्रं हत्वा राजा अभवत् । अतः विद्रोह: प्रावर्तत ।
===शिशुनागवंशः===
एतद्वंशः शिशुनागेन क्री.पू ४३० तमे वर्षे प्रतिष्ठापितः । अस्य वंशस्य राज्ञः महानन्दिनः अन्यजातसुतेन महापद्मेन नन्दवंशः प्रतिष्ठापितः ।
पङ्क्तिः ३५:
 
===[[गुप्तवंशः]]===
गुप्तराज्यकाल: भारतस्य सुवर्ण्काल: इति कथ्यते । गुप्तवंशः श्रीगुप्तेन स्थापितः । अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तराजसभायां कालिदासार्यभट्टवराहमिहीरविष्णुशर्मादय: विद्वांस: आसन् इति श्रूयतॆश्रूयते । मध्य-एशियहूणाः एतद् राज्यम् अनाशयन् ।
 
[[वर्गः:इतिहासः|मगधदेश:]]
"https://sa.wikipedia.org/wiki/मगधः" इत्यस्माद् प्रतिप्राप्तम्