"मणिपुरीनृत्यम्" इत्यस्य संस्करणे भेदः

(लघु) →‎'''प्रकाराः''': gen fixes using AWB
(लघु) clean up, replaced: ॊ → ो, ऎ → ऐ using AWB
पङ्क्तिः ५:
=='''इतिहासः'''==
 
एषः नृत्यप्रकारः अतिप्राचिनः। विंशतिशतकस्य पूर्वार्धे प्रसिद्धः बङ्गालीयः कविः रवीन्द्रनाथठागोरः समग्रे देशे एतस्य नृत्यप्रकारस्य जनप्रियतां कल्पितवान्।१९२० तमे वर्षे मच्चिमपुरे तेन ऎदम्प्राथम्येनऐदम्प्राथम्येन एतत् नृत्यं दृष्टम्। ततः सः नितराम् आकृष्टः।
तदनन्तरकाले कलाशिक्षणार्थम् एव संस्थापितस्य शान्तिनिकेतनस्य पाठ्यक्रमे मणिपुरीनृत्यप्रकारम् अपि सः योजितवान्।
 
पङ्क्तिः १३:
'राखुवल्'नामकं नृत्यं पुरुषैः एव प्रदर्श्यते। कृष्णः स्वस्य अनुचरैः सह यत् व्यवहृतवान् तां कथाम् अवलम्बते। वर्णमयः वेषः नृत्यस्य सवेगगतिं भूषयति। 'लै-हरौबा' इत्येतत् अपरं सामूहिकं नृत्यम्। यथा प्रेमसम्बन्धिनी 'लैलामजनूकथा' 'हीरारञ्जाकथा' च सुप्रसिद्धा तथैव 'खम्बा-तोयबि'कथा अत्र प्रसिद्धा। सा एतस्मिन् नृत्ये प्रदर्श्यते।
पुरुषैः प्रदर्श्यमानम् मणिपुरीनृत्यं वेगयुक्तम्, उपवेशनोत्थानादि-अङ्गचालनयुक्तं च। 'खोल'नामकस्य वाद्यस्य ध्वनेः अनुगुणं तेषां नृत्यप्रकाराणां पदानां निवेशः भवति।
एतानि नृत्यानि प्रायः मधुरगानेन सहैव भवन्ति। 'खोल'नामकवाद्यं प्रायः सर्वेषु नृत्येषु उपयुज्यते। 'एकतारा' यथा तथैव एकतन्त्रियुक्तम् अपरं वाद्यम् अपि अत्र उपयुज्यते। एतयोः उपयोगतः तालवैशिष्ट्यम् उत्पद्यते। परमोच्चनीचतालभेदः, तारमन्द्रस्वरभेदः इत्यादयः महता वेगेन यत् परिवर्तन्ते तत् द्रष्टृषु महान्तम् आनन्दम् उत्साहं च जनयति। मणिपुरीयनृत्यकाराः (पुरुषाः) कदाचित् खॊलवाद्यंखोलवाद्यं खञ्जरीवाद्यं च स्वयं गृह्णन्ति नृत्यावसरे।
 
[[वर्गः:भारतीयकलाः|मणिपुरीनृत्यम्]]
"https://sa.wikipedia.org/wiki/मणिपुरीनृत्यम्" इत्यस्माद् प्रतिप्राप्तम्