"मनुः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, replaced: ॆ → े (6) using AWB
पङ्क्तिः १:
सः यादवकुलस्य राजा आसीत्। मानवसभ्यताया: आदौ राजर्षिः मनुरेव आसीदिति पण्डितानां मतम् । विषयॆस्मिन्विषयेस्मिन् एका पौराणिकी किम्वदन्त्यपि उपल्भ्यतॆउपल्भ्यते यत् जगत: प्रलयसमयॆप्रलयसमये यदा सर्वमिदं जलॆनावाप्तंजलेनावाप्तं तदा एका मत्स्यसहाय्यॆनमत्स्यसहाय्येन एषः एव अवशिष्ट: । एष: इक्ष्वाकुवंशस्य प्रथम नृपति: । अयमॆवअयमेव नृसभ्यताया: प्रथमं विधिग्रन्थं व्यरचत् ।
 
*[[प्राचीन-वंशावली]]
"https://sa.wikipedia.org/wiki/मनुः" इत्यस्माद् प्रतिप्राप्तम्