"मौर्यसाम्राज्यम्" इत्यस्य संस्करणे भेदः

(लघु) →‎नाशनम्: gen fixes using AWB
(लघु) clean up, replaced: ॆ → े (4), ॊ → ो (2) using AWB
पङ्क्तिः १५:
}}
 
मौर्यसाम्राज्यं प्राचीनभारतस्य एकं विशालं साम्राज्यम् आसीत्। एतत् साम्राज्यं क्रि. पू. ३२१ तमे वर्षे चन्द्रगुप्तमौर्येण स्थापितम्। अस्य राजधानी पाटलिपुत्रपुरम् आसीत्। चन्द्रगुप्तमौर्यः अलक्सान्द्रस्य व्यपगमनात् अनन्तरं नन्दराजं विजित्य सम्राडभवत्। सः ३२० तमे वर्षे यवनराजान् जित्वा पश्चिमोत्तरभारतं स्वायत्तीकृतवान्। एतस्याः वसुधायाः श्रेष्ठराज्येषु अन्यतमः अभवत्। चन्द्रगुप्तः कलिङ्गात् ऋते समस्तभारतं जितवान्। तस्य पौत्रः अशोकः कलिङ्गम् अपि अजयत्। कलिङ्गयुद्धात् अनन्तरम् अशॊकःअशोकः बौद्धधर्मं स्वीकृतवान्। अस्मिन् काले कौटिल्येन अर्थशास्त्रम् अपि लिखितम्। अशॊकस्यअशोकस्य सिंहस्थम्भः भारतगणराज्यस्य मुद्रिका विद्यते।
<gallery>
Image:Magadha.GIF|[[मगधः]] क्रि. पू. ४००
पङ्क्तिः ५५:
 
== नाशनम् ==
[[चित्रम्:Demetrius I MET coin.jpg|thumb|यवनराजस्य डॆमॆट्रियुसःडेमेट्रियुसः दिनारा]]
सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथं हत्वा [[शुङ्गवंशः|शुङ्गसाम्राज्यम्]] स्थापितवान्। पश्चिमोत्तरदिशि डॆमॆट्रियुस्डेमेट्रियुस् नाम यवनराजः स्वराज्यं गृहीतवान्। अस्य राजधानी सगला आसीत्।
 
[[वर्गः:इतिहासः|साम्राज्यम्, मौर्य]]
"https://sa.wikipedia.org/wiki/मौर्यसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्