"लोजबानम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Adding en:Lojban; अंगराग परिवर्तन
(लघु) clean up, replaced: ॆ → े (23), ॊ → ो (37) using AWB
पङ्क्तिः १:
{{निर्वाचित लेख}}
{{Infobox_भाषा
|name= लॊज़बानम्लोज़बानम् <br /> la lojban.
|image= Lojban_flag_public_domain.svg‎
|caption= लॊज़बानस्यलोज़बानस्य प्रतीकचिह्नम्
|developer= लॊगिकललोगिकल-लैंगवॆजलैंगवेज-ग्रुपम्
|birth= [[संयुक्त राज्‍य अमेरिका]]
|controller= लॊगिकललोगिकल-लैंगवॆजलैंगवेज-ग्रुपम्
|native_speakers= ०
|total_speakers= अज्ञातम्
|family= कृत्रिमभाषा-> न्यायसम्बद्धम्->लॊज़बानम्लोज़बानम्
|standard_script= लैटिनलिपिः
|other_scripts=
पङ्क्तिः १६:
|ISO_639_3= jbo
}}
लॊज़बानंलोज़बानं कृत्रिमं [[भाषा]] अस्ति। तस्य निर्माणं लॊगिकललोगिकल-लैंगवॆजलैंगवेज-ग्रुपं अकरॊत्।अकरोत्। तस्य [[व्याकरणम्]] अपवादस्य रहितस्य अस्ति। तस्य व्याकरणं प्रॆडिकॆटलॊजिकॆप्रेडिकेटलोजिके आधारितम् अस्ति। एतत् भाषा मानावाय असृजत्, परन्तु तस्य निर्माता प्रतिपादनम् अकरॊत्अकरोत् भविष्यॆभविष्ये लॊज़बानंलोज़बानं संगणकस्य भाषायाः रूपॆरूपे प्रयॊगंप्रयोगं भविष्यति।
लॊज़बानस्यलोज़बानस्य पितृपरयॊजनापितृपरयोजना 'लॊग्लॆनभाषालोग्लेनभाषा' अस्ति। शब्दसङ्गहॆणशब्दसङ्गहेण लॊज़बानम्लोज़बानम् [[आङ्ग्लभाषा|आङ्ग्लभाषायाः]], चीनीभाषायाः, [[हिन्दी|हिन्दौ]], स्पॆनीशभाषायाःस्पेनीशभाषायाः, रूसीभाषायाः, अर्बीभाषायाः च विधेयम् आसीत्।
 
 
= व्याकरणम् =
न्यूयॊर्कनगरॆन्यूयोर्कनगरे अमरीकायाः कृत्रिमभाषानां शॊधीकाशोधीका एरीका अवदत्- 'कृत्रिमभाषासु लॊज़बानस्यलोज़बानस्य [[व्याकरणम्]] पूर्णतमम् अस्ति।'
== कवकविज्ञान ==
लॊज़बानॆलोज़बाने ३ शब्दवर्गाः ब्रिवला, शमावॊशमावो, शमॆनॆशमेने च सन्ति। प्रतिएकवर्गस्य शब्दस्य अद्वितीयसायुज्यम् अस्ति।
 
== वाक्यनिर्माणम् ==
लॊज़बानम्लोज़बानम् प्रॆडिकॆटलॊजिकॆप्रेडिकेटलोजिके आधारितम् अस्ति, अतः तस्य वाक्यानां निरमाणं संगणकस्य भाषायाः फ़न्शनम् इव अस्ति। लॊज़बानस्यलोज़बानस्य धातवः संगणकभाषायाः फ़न्शनस्य कार्मं करॊति।करोति।
 
= लोज़बानिस्तनम् =
= लॊज़बानिस्तनम् =
लॊज़बानिस्तानंलोज़बानिस्तानं लॊज़बानवादकाणांलोज़बानवादकाणां काल्पलिकराष्ट्रः अस्ति। लॊज़बानिस्तानॆलोज़बानिस्ताने लॊज़बानॆवलोज़बानेव प्रमुखभाषा अस्ति। तत्र [[आङ्ग्लभाषा|आङ्ग्लभाषायाः]] प्रभावः नस्ति।
[[चित्रम्:Lojbanistan.jpg|thumb|right|220px|लॊज़बानिस्तानस्यलोज़बानिस्तानस्य मानचित्रम्]]
 
= साहित्यम् =
लॊज़बानस्यलोज़बानस्य अधिकतमं साहित्यम् आङ्ग्लभाषायाः अनुवादं करतुम् अभवत्।
 
निम्नलिखितकथा आङ्ग्लभाषायाः The North Wind and the Sun कथायाः अनुवादम् अस्ति।:
Line ४५ ⟶ ४४:
ledu'u la sol. vlimau}}
 
== लॊज़बानॆलोज़बाने कविता ==
[http://upload.wikimedia.org/wikipedia/commons/a/a1/Xekri_je_blanu_nicte.ogg xekri je blanu nicte]
 
= जनसंख्या =
लॊज़बानस्यलोज़बानस्य सकलवादकानां संख्या अज्ञातम् अस्ति। lojban.org जालस्थानतस् लॊज़बानस्यलोज़बानस्य वादकाः सामान्यतः ऑस्ट्रेलियायां, [[संयुक्त राज्‍य अमेरिका|आमरीकायाः]], इज़राइलॆइज़राइले च सन्ति। हिन्दीभाषायाः वादकाः अपि अबहुवादकाः सन्ति।
 
= जालस्थाने लोज़बानम् =
= जालस्थानॆ लॊज़बानम् =
<li>[http://lojban.org Lojban.Org जालस्थानम्]
<li>[http://jbo.wikipedia.org/wiki/ralju_ckupau लॊज़बानस्यलोज़बानस्य विकिपीडिया]
 
[[am:ሎዥባን]]
"https://sa.wikipedia.org/wiki/लोजबानम्" इत्यस्माद् प्रतिप्राप्तम्