"लोहशृङ्खलापिण्डप्रक्षेपणक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, replaced: ॆ → े using AWB
पङ्क्तिः २:
 
==हैमरप्रक्षेपणस्य विधिः परिष्काराश्च==
लोहश्रृङ्खलया सह लोहपिण्डस्य प्रक्षेपणं २.१३५ मीटरमितान्मण्डलात क्रियते । अस्य भारः ७.२५६ किलोग्राममितः श्रृङ्खलायाः प्रलम्बता च १.२२ मीटरमिता भवति । इदं गोलकं ४५ अंशस्य कोणं विदधत्यो रेखयोर्मध्ये प्रक्षिप्यते । हैमरस्य गतिः प्रक्षेपसमये प्राप्यते सा प्रायः प्रतिक्षणं २५ २६ मीटरमिता भवति । अस्याः प्रक्षेपण -कलाया उन्नतेः कारणॆषुकारणेषु -१ उन्नतः प्रविधिः , २ -वैज्ञानिकं प्रशिक्षणं, ३- पदयोराधुनिकी कार्यप्रणाली, ४-दक्षिण -चरणस्य शक्तिशाल्यभिघातस्तया पदयोः परिधौ तिर्यग् वलनं, ५-हैमरस्य दक्षभागे नीचैस्तथा वामभागे तिर्यग् भ्रमणं, ६- शरीरस्य यदा पृथव्या सह सम्बन्धः केवलं वामचरणेन भवति तदा वलनं, ७ हस्तयोः सरलीभावस्तथा ८-चक्राणां वृद्धिमती संख्या’- चेत्यादीनि कारणानि प्रमुखतां भजन्ते ।
 
सन् १६०० तः १६३२ तमवत्सरं यावद् यस्य प्रक्षेपण-विधेः प्रयोगो विधीयते स्म तस्याविष्कर्ता रुसदेशीयः फलेगोन-महाशय आसीत् । अस्मिन् विधौ स त्रिवारं परिधावुत्प्लुत्य भ्रमति स्म । परमेतस्मिन् पृथ्व्याः समान- विपरीत शक्तिलाभो न भवति स्म, तस्मात् ‘जी.आर्.के कृष्णन्’ महादयेन कश्चन् परिष्कारः कृतस्तथा तदाधारेण तस्य प्रभावः १६३२ तः १६५५ ई० वर्षपर्यन्तमस्थात । ततः परं रुसद्शीयोः ‘लीमरः’ पुनरपि तस्मिन् संशोधनमकरोत् तथा साम्प्रतं तस्मिन्नपि द्वे संशोधने विहिते स्तः । ययोः प्रथमं संशोधनं पादस्य भ्रामणे त्तथा गोलकस्य गतिवर्धनाय कृतम्, किञ्चि द्वितीयं संशोधनं ३६० अशे भ्रमणापेक्षया ३७० अंशे भ्रमणात्मकं विद्यते ।
पङ्क्तिः ३८:
 
[[वर्गः:क्रीडाः]]
 
[[वर्गः:प्रक्षेपणक्रीडाः]]