"विष्णुपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, replaced: ॆ → े, ॊ → ो using AWB
पङ्क्तिः ७:
 
==विषयविभागः==
[[पराशरः|पराशर]]मुनिः स्वस्य शिष्यं मैत्रेयम् उद्दिश्य इदं पुराणम् उक्तवान् इति प्रतीतिः । अस्मिन् पुराणे षट् अंशाः सन्ति । एकैकस्मिन् अंशे बहवः अध्यायाः सन्ति । अस्मिन् प्रायः २३,००० श्लॊकाःश्लोकाः विद्यन्ते ।
===प्रथामांशः===
अस्मिन् जगतः उत्पत्तिः, [[प्रजापतयः]], [[देवताः]], पितृगणाः इत्यादीनां विवरणं वर्तते । ध्रुवचरित्रं, प्रह्लादचरित्रं, मरुद्गणानाम् उत्पत्तिः, [[विष्णुः|विष्णोः]] महिमा च विवृता अस्ति ।
पङ्क्तिः ४४:
===रमणीयश्लोकाः===
शरद्वर्णनम्
::मयूरा मौनमातस्थुः परित्यक्तमदा वनॆवने
::असारतां परिज्ञाय संसारस्येव योगिनः ॥
 
पङ्क्तिः ७८:
}}
<noinclude>
[[वर्गः: पुराणानि]]
[[वर्गः: हिन्दूधर्मः ]]
 
 
"https://sa.wikipedia.org/wiki/विष्णुपुराणम्" इत्यस्माद् प्रतिप्राप्तम्