"सर्वोदयदिनम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up using AWB
पङ्क्तिः १:
जनवरी ३० तमे दिने प्रतिवर्षं भारतदेशे '''सर्वोदयदिनम्''' आचर्यते । अस्य दिनस्य [[हुतात्मादिनम्]] इति च नाम अस्ति । स्वातन्त्र्यसङ्ग्रामे भागं स्वीकृतवतां स्वातन्त्र्याय बलिदानं कृतवतां स्वातन्त्र्यवीराणां अस्मिन् दिने श्रध्दाञ्जलिं समर्पयन्ति । जनवरी ३० तमे एव दिने [[महात्मा गान्धिः|गान्धिमहोदयस्य]] हत्या अभवत्।
 
जनवरी ३० तमे दिने प्रतिवर्षं भारतदेशे सर्वोदयदिनम् आचर्यते । अस्य दिनस्य [[हुतात्मादिनम्]] इति च नाम अस्ति । स्वातन्त्र्यसङ्ग्रामे भागं स्वीकृतवतां स्वातन्त्र्याय बलिदानं कृतवतां स्वातन्त्र्यवीराणां अस्मिन् दिने श्रध्दाञ्जलिं समर्पयन्ति । जनवरी ३० तमे एव दिने [[महात्मा गान्धिः|गान्धिमहोदयस्य]] हत्या अभवत्।
१९४८ तमे वर्षे जनवरीमासस्य ३०तमे दिने भारतदेशेन अतीवदुःखदायकी वार्ता श्रोतव्या अभवत् । [[राष्ट्रपिता]] इति ख्यातः मोहनदासकरमचन्दगान्धिमहोदयः सायङ्काले पञ्च वादनसमये प्रार्थनां कर्तुं गच्छन् आसीत् ।तदा एव [[नाथुरामगोडसे]] महोदयेनमारितः अभवत् । सम्पूर्णे भारते एष विषयः अतीव दुःखकारकः अभवत् ।
महात्मागान्धीमहोदयः भारतदेशे स्वातन्त्र्यप्राप्तिः अहिंसामार्गेणैव शक्या इति निर्णीतवान् । पूर्वम् अनेके जनाः [[भगतसिंहः]] [[मदनलालधिङ्ग्रा]], [[चन्द्रशेखर आजादः]] इत्यादयः क्रन्तिमार्गेण आङ्ग्लान् उच्चाटयितुं प्रयत्नं कृतवन्तः ।
Line १० ⟶ ९:
सर्वोदयतत्वानि एवम् आसन् –
:* यथा सर्वेषां हितरक्षणम् आवश्यकम् अस्ति, तथैव सर्वेषां कार्याणां विषये समानगौरवः प्रदर्शनीयः अस्ति। :* सर्वेजनाः समानाः भारतीयप्रजाः सन्ति ।
:* श्रमेण जीवनं देशहिताय कार्यकारणम् अनिवार्यम् अस्ति। दीनदलितदरिद्रधनिकभेदः दूरीकर्तव्यः।
:* भारतीयसर्वकारस्य सामाजिकार्थिक-शैक्षणिककार्यक्रमेषु सर्वे सक्रियरुपेण कार्यं कुर्वन्तु, रामराज्यमिव भारतेऽपि जनहितराज्यं भवतु।
इत्यादि ।
"https://sa.wikipedia.org/wiki/सर्वोदयदिनम्" इत्यस्माद् प्रतिप्राप्तम्