"सानिया मिर्जा" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, replaced: ॊ → ो using AWB
पङ्क्तिः ३:
२००४ त्अमे वर्षे भारतसर्वकारेण अर्जुनप्रशस्तिः दत्तासीत् एतस्यै। भारतीय सर्वकारेण दीयमानासु प्रशस्तिषु वतुर्था उन्नतप्रशस्तिः पद्मश्रीः अपि एतस्यै द्त्ता वर्तते २००६ त्अमे वर्षे। २०१० तमे वर्षे मार्च् मासे "दि एकनामिक् टैम्स्" इति पत्रिका भारतस्याभिमानं वर्धयितृषु ३३ महिलासु एतामपि योजितवती आसीत्।
 
सानिया मिर्जायाः पिता इम्रान् मिर्जा क्रीशापत्रिकाकर्ता। तस्याः माता नसीमा। यध्यपि मुम्बई नगरे तस्याः जन्म अभवत्। सा हैदराबाद् मध्ये कस्मिन्श्चित् मतीय परिवारे पोषिता। षष्ठे वयसिः टेन्निस् क्रीडाभ्यासं कुर्वन्ती एषा २००३ तमे वर्षे वृत्तिपरा टेन्निस् क्रीडालुः जाता। तस्याः पिता एव तस्याः शिक्षणदाता वर्तते। आदॊआदो हैदराबद् नगरथायां यन्.ए.यस्.आर्. शालायां पठिता,अग्रे St.Mary's college तः स्वस्याः पदविशिक्षणमपि प्राप्तवती।
"https://sa.wikipedia.org/wiki/सानिया_मिर्जा" इत्यस्माद् प्रतिप्राप्तम्