"सुभद्राधनञ्जयम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, replaced: ऎ → ऐ using AWB
पङ्क्तिः १:
कुलशेखरवर्मणा विरचितं नाटकम् अस्ति सुभद्राधनञ्जयम् । अस्मिन् पञ्च अङ्काः सन्ति । महाभारतस्य आदिपर्वणः स्वीकृतम् अस्ति अस्य इतिवृत्तम् । सुभद्रायाः गुणगानश्रवणेन आकृष्टः अर्जुनः संन्यासवेषं धृत्वा द्वारकायां वसति । उचिते सन्दर्भे प्राप्ते ताम् अपहरति च । एतदेव अस्य इतिवृत्तम्। ऎद्म्प्राथम्येनऐद्म्प्राथम्येन अस्य सम्पादनं टि. गणपतिशास्त्रिमहोदयेन १९१२ तमे संवत्सरे शिवरामकृतया विचारतिलकव्याख्यया सह कृतम् । अस्य आङ्गलेयविवर्तनम् अधुनापि उपलभ्यते । केरलस्य पारम्पर्यनाटकरङ्गे अस्य अतीवप्राधान्यमस्ति । धनञ्जयध्वनिः अथवा व्यङ्ग्यव्याख्या इति अज्ञातकर्तृकव्याख्यानान्तरम् एतत् अस्तित्वे आगतम् ।
"https://sa.wikipedia.org/wiki/सुभद्राधनञ्जयम्" इत्यस्माद् प्रतिप्राप्तम्