"चित्रकाव्यम् (ग्रन्थः)" इत्यस्य संस्करणे भेदः

एतस्य काव्यस्य रचयिता अस्ति श्रीरामभद्राचार... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ६४:
प्रतिभावान् पण्डित: कवि: एव एतादृशं काव्यं रचयितुं शक्नुयात् । रामभद्राचार्य: एतत् काव्यं विरचयन् स्वस्य पाण्डित्यं प्रतिभाशालितां च निरूपितवान् अस्ति । एतस्य सम्पादनेन प्रकाशनेन च सम्पत्वर्य: संस्कृतलोकस्य महान्तम् उपकारं कृतवान् अस्ति । संस्कृतक्षेत्रं ग्रन्थरत्नेन विभूषितम् अभवत् एतेन । ग्रन्थे तत्र तत्र दृश्यमानानि प्रश्नचिह्नानि, नक्षत्रचिह्नानि, व्याख्यानराहित्यं (300-400) च ग्रन्थस्यास्य परिष्कारसापेक्षतां निरूपयति, तथापि यत् एतावत् कृतं तत् निश्चयेन महाश्रमसाध्यम् एव । अत: निश्चयेन अभिनन्दनम् अर्हन्ति प्रकाशकादय: सर्वेऽपि ।
==बाह्यसम्पर्कतन्तुः==
 
[[वर्गः:संस्कृतपुस्तकानि]]
"https://sa.wikipedia.org/wiki/चित्रकाव्यम्_(ग्रन्थः)" इत्यस्माद् प्रतिप्राप्तम्