"वटवृक्षः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
कपित्थबिल्वामलकी त्रयञ्च, पञ्चाम्ररोपी नरकं न पश्येत् ।।
</poem>
[[File:FicusBengShoot.jpg|thumb|'''न्यग्रोधफलानि''']]
==प्रयोजननानि==
छायावृक्षरूपेण मार्गाणां पर्श्वयोः आरोपयन्ति । उद्यानानां शोभावर्धनार्थं च संवर्धयन्ति । अस्य पर्णानि गजानां प्रियः आहारः । अस्य निर्यासः मूलानि च आयुर्वेदचिकित्सायाम् उपयोजयन्ति ।
[[File:FicusBengShoot.jpg|thumb|'''न्यग्रोधफलानि''']]
"https://sa.wikipedia.org/wiki/वटवृक्षः" इत्यस्माद् प्रतिप्राप्तम्