"दधि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
'''दध्यन्नासक्तहृदया काकिनीरूपधारिणी ॥ १०५ ॥“''' इति ।
 
दधि कस्य न प्रियम् । विना दधि विशिष्टं भोजनं न भवति ।
:'''रोचनं दीपनं वृष्यं स्नेहनं बलवर्धनम् ।'''
:'''पाकेम्लमुष्णं वातघ्नं मङ्गल्यं बृह्मणं दधि ॥'''
:'''पीनसे चातिसारे च शीतके विषमज्वरे ।'''
:'''अरुचौ मूत्रकृच्छ्रे च कार्श्ये च दधि शस्यते॥'''
इति दध्न: गुणा: उक्ता: । (किन्तु दध्न: उपयोगे नियन्त्रणं नियमश्च विहित: इति न विस्मर्तव्यम् । उक्तं च - ‘कफपित्तकरं दधि ।’ भा. प्र)
''दधि शोफं जनयति''
:''न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम् ।''
:''नामुद्गसूपं नाक्षौद्रं नोष्णं च नामलैर्विना ॥''
:''ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वातामया भ्रमान् ।''
:''प्राप्नुयात् कामलां चोग्रां विधिं हित्वा दधिप्रिय: ॥'' (च.चि. 2)
===आयुर्वेदस्य अनुसारम् अस्य दध्नः स्वभावः===
[[चित्रम्:Twarog.jpg|thumb|200px|right|जलांशं निष्कास्य दृढीकृतं दधि]]
"https://sa.wikipedia.org/wiki/दधि" इत्यस्माद् प्रतिप्राप्तम्