"अक्कमहादेवी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३:
बहुकालं शिवानुभावमण्डपे स्थित्वा अक्कमहादेवी परिपूर्णज्ञानं प्राप्य उन्नतस्तरीया साधकी भूत्वा गुरूणाम् अनुग्रहार्थं निरीक्षां कृतवती । प्रभूणाम् अनुग्रहेण श्रीशैलस्य कदलीक्षेत्रं प्रति गतवती । गिरेः उपरितनकदली क्षेत्रे तस्याः जीवने दिव्यज्योतिरूपेन परिणामः अभवत् । सा ज्योतिः प्रज्वलिता अभवत्। अक्कमहादेव्याः तत्र कर्पूरम् इव ज्वलनं भूत्वा दिव्यज्योत्या सह संयुज्य शिवसायुज्यं प्राप्तवती । तस्याः दिव्यस्वरूपम् अनन्ते आकाशे सम्मिल्य स्त्रीकुलस्य मार्गदर्शनम् अकरोत् ।
अक्कमहादेव्याः भक्तिभावः “शरणसती लिङगपतिः” इव जातः । सा स्वरचितेषु वचनेषु लोकानुभावं दृष्टान्तैः सह अत्यन्तं सरलरीत्या विवृतवती अस्ति ।
 
==बाह्यसम्पर्कतन्तुः==
*[http://lingayatreligion.com/Sharanaru/Akkamahadevi.htm Akkamahadevi in Lingayat Religion]
* [http://www.ourkarnataka.com/religion/akka_mathapati.htm Who is Akka]
http://www.madhusreedutta.com/film3.htm
 
 
[[वर्गः:कर्णाटकस्य दार्शनिकस्त्रियः]]
"https://sa.wikipedia.org/wiki/अक्कमहादेवी" इत्यस्माद् प्रतिप्राप्तम्