"पर्यावरणम्" इत्यस्य संस्करणे भेदः

New page: '''पर्यावरणम्''' पर्यावरणम् मनुष्यो यत्र निवसति, यत् खादति, वस्त्रं धारयत...
(भेदः नास्ति)

०१:३१, १३ फेब्रवरी २००७ इत्यस्य संस्करणं

पर्यावरणम्

पर्यावरणम् मनुष्यो यत्र निवसति, यत् खादति, वस्त्रं धारयति, यज्जलं पिबति यस्य पवनस्य सेवनं करोति, एतत्सर्वं पर्यावरणम् इति शब्देनाभिधियते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य एव अपितु समस्त विश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते।

"https://sa.wikipedia.org/w/index.php?title=पर्यावरणम्&oldid=15177" इत्यस्माद् प्रतिप्राप्तम्