"सुवर्णम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Or Venezuela.jpg|thumb|सुवर्णपाषाणम्]]सुवर्णम् एकं मरालं गुरुभारिकं पीतं प्रदीप्तं धातुः। अनेन आभरणानि नाणकानि विद्युतयन्त्राणि इत्यादीनिचित्रपलकानि इत्यादि वस्तूनि निर्मान्ति।निर्माणन्ति। औषधानि च सिद्धं कुर्वन्ति । सुवर्णम् महार्घम् अस्ति। <br />
 
:सुवर्णमुत्तमं रत्नं धनानामपि चोत्तमम् ।
"https://sa.wikipedia.org/wiki/सुवर्णम्" इत्यस्माद् प्रतिप्राप्तम्