"शतवेधी" इत्यस्य संस्करणे भेदः

एषः शतवेधी अपि भारते वर्धमानः कश्चन श... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
[[चित्रम्:YosriNov04Pokok Serai.JPG|thumb|right|200px|शतवेधीसस्यम्]]
एषः शतवेधी अपि [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । एषः शतवेधी अपि एकविधं सस्यम् अस्ति । अतः एषः शतवेधी अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । एषः शतवेधी आङ्ग्लभाषायां ॥॥। इति उच्यते । अनेन शतवेधिना [[क्वथितं]], [[व्यञ्जनं]], [[भर्ज्यम्]], [[उपसेचनं]], [[दाधिकम्]] इत्यादिकं निर्मीयते ।
[[चित्रम्:Cymbopogon citratus leaves.jpg|thumb|left|200px|शतवेधीसस्यस्य एकं पत्रम्]]
[[चित्रम्:Serai.jpg|thumb|200px|left|विक्रयणार्थं संस्थापितं शतवेधीसस्यम्]]
 
एषः शतवेधी [[भारतम्|भारते]] अपि वर्धमानः कश्चन शाकविशेषः । एषः शतवेधी अपि एकविधं सस्यम् अस्ति । अतः एषः शतवेधी अपि सस्यजन्यः [[आहारः|आहार]]पदार्थः । एषः शतवेधी आङ्ग्लभाषायां Lemon Grass इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Cymbopogon इति । एतस्य शतवेधीसस्यस्य मूलं भारतम् अथवा एष्या । अस्य शतवेधीसस्यस्य रुचिः आम्ला भवति । एतत् शतवेधीसस्यं [[चायम्|चाय]]निर्माणे, [[सूपः|सूप]]निर्माणे चापि उपयुज्यते । सामुद्रिक-आहारपदार्थाणां निर्माणे, [[मीनः|मीनस्य]], [[मांसम्|मांसस्य]] चापि आहारनिर्माणे अपि एतत् शतवेधीसस्यम् उपयुज्यते । अनेन शतवेधिना तैलम् अपि निर्मीयते ।
 
 
 
[[वर्गः:शाकानि]]
[[वर्गः:शाकाहारः]]
 
 
[[ace:Rheuë]]
[[ar:حشيشة الليمون]]
[[bjn:Saray]]
[[bcl:Tanglad]]
[[bg:Лимонова трева]]
[[ca:Cymbopogon]]
[[cs:Citronová tráva]]
[[cy:Lemonwellt]]
[[de:Zitronengräser]]
[[en:Cymbopogon]]
[[et:Sidrunhein]]
[[es:Cymbopogon]]
[[fa:علف لیمو]]
[[fr:Citronelle]]
[[it:Cymbopogon]]
[[he:עשב לימון]]
[[pam:Cymbopogon]]
[[ht:Sitwonèl]]
[[la:Cymbopogon]]
[[ml:ഇഞ്ചിപ്പുല്ല്]]
[[mr:गवती चहा]]
[[ms:Serai makan]]
[[my:စပါးလင်]]
[[ja:オガルカヤ属]]
[[nl:Citroengras]]
[[no:Sitrongress]]
[[pnb:لیمن گراس]]
[[pt:Cymbopogon]]
[[ru:Цимбопогон]]
[[si:සේර]]
[[simple:Cymbopogon]]
[[su:Séréh]]
[[fi:Sitruunaruohot]]
[[sv:Citrongrässläktet]]
[[tl:Tanglad]]
[[ta:அருகம் புல்]]
[[te:నిమ్మగడ్డి]]
[[th:ตะไคร้]]
[[to:Moengālō]]
[[vi:Chi Sả]]
[[zh:香茅]]
"https://sa.wikipedia.org/wiki/शतवेधी" इत्यस्माद् प्रतिप्राप्तम्