"सर्वपल्ली राधाकृष्णन्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox Officeholder
|name = सर्वपल्ली राधाकृष्णन्
|honorific-suffix = <br><small>[[Bharat Ratna|BR]] [[Knight Bachelor|Kt]] [[Order of Merit|OM]] [[British Academy|FBA]]</small>
|image = Radhakrishnan.jpg
|office = [[भारतस्य राष्ट्रपतिः]]
|primeminister = [[जवाहरलाल नेहरुः]]<br>[[गुलजारीलालनन्दा]] <small>(Acting)</small><br>[[लालबहादुरशास्त्री]]<br>[[गुलजारीलालनन्दा]] <small>(Acting)</small><br>[[इन्दिरागान्धिः]]
|vicepresident = [[जाकिरहुसैनः]]
|term_start = 13 May 1962
|term_end = 13 May 1967
|predecessor = [[राजेन्द्रप्रसादः]]
|successor = [[जाकिरहुसैनः]]
|office2 = [[भारतस्य उपराष्ट्रपतिः]]
|president2 = [[राजेन्द्रप्रसादः]]
|term_start2 = 13 May 1952
|term_end2 = 12 May 1962
|predecessor2 = पदस्य स्थापनाऽभवत्
|successor2 = [[जाकिरहुसैनः]]
|birth_date = {{birth date|1888|9|5|df=y}}
|birth_place = [[तिरुत्तानी]], [[ब्रिटिशराज्यम्]] <small>(अधुना भारतम्)</small>
|death_date = {{death date and age|1975|4|17|1888|9|5|df=y}}
|death_place = [[चेन्नयि]], भारतम्
|party = [[स्वतन्त्रः]]
|spouse = Sivakamu, Lady Radhakrishnan
|children = पञ्च पुत्र्यः<br>एकः पुत्रः
|alma_mater = [[Voorhees College (India)|Voorhees College]]<br>[[Madras Christian College]]
|profession = [[दर्शनशास्त्री]]<br>[[प्राध्यापकः]]
|religion = [[हिन्दुधर्मः]]
}}
 
'''सर्वपल्ली राधाकृष्णन्''' (१८८८-१९७५) भारतवर्षस्य विख्यातः तत्त्वशास्त्रज्ञः गौरवान्वितः राजनीतिज्ञः च आसीत् । सः भारतस्य द्वितीयः राष्ट्रपति: आसीत्। सः भारतीयदर्शनानां पाश्‍चात्‍यदर्शनानां च महान्‌ पण्‍डित: आसीत्‌ । सः अनेकानि वर्षाणि यावत् शिक्षकः सन् सः आदर्शशिक्षकः इति प्रसिद्धः आसीत् । अत एव भारतीया: तस्य जन्मदिनं शिक्षकाणां दिनमिति आचरन्तः शिक्षणक्षेत्रे तस्य सेवां स्मरन्तः तस्मै गौरवं समर्पयन्ति ।
== जननं, बाल्यं, शिक्षणञ्च ==
"https://sa.wikipedia.org/wiki/सर्वपल्ली_राधाकृष्णन्" इत्यस्माद् प्रतिप्राप्तम्