"ई" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}
वर्णमालायां चतुर्थम् अक्षरम् । एषः ह्रस्वः स्वरः(अच्) अस्ति । अस्य [[उच्चारणस्थानं]] [[तालु]] ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य आहत्य षड्विधम् अस्ति
 
[[वर्गः:संस्कृतवर्णमाला]]
"https://sa.wikipedia.org/wiki/ई" इत्यस्माद् प्रतिप्राप्तम्