"ऋ" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}
एतद् वर्णमालायंवर्णमालायां सप्तमम्सप्तमः अक्षरम्वर्णः अस्ति ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य उच्चारणस्थानं मूर्धा अस्ति ।
"https://sa.wikipedia.org/wiki/ऋ" इत्यस्माद् प्रतिप्राप्तम्