"ङ्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}
अस्य [[उच्चारणस्थानं]][[ कण्ठनासिकम्]]अस्ति । व्यञ्जनवर्णेषु कवर्गस्य पञ्चमः वर्णः ।” कादयो मावसानाः स्पर्शाः ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः महाप्राणवर्णः अस्ति ।नासिक्यवर्णः इत्यपि वदन्ति ।
अस्य उच्चारणस्थानं कण्ठनासिकम् अस्ति ।
"https://sa.wikipedia.org/wiki/ङ्" इत्यस्माद् प्रतिप्राप्तम्