"ल्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}
अस्य उच्चारणस्थानं दन्ताः सन्ति ।
अस्य [[उच्चारणस्थानं]] [[दन्ताः ]]सन्ति । एषः अवर्गीयव्यञ्जनस्य तृतीयः वर्णः ।एषः ”यरलवाअल्पप्राणवर्णः।”यरलवा अन्तस्थाः"।"लृतुलसानां दन्ताः "-सि० कौ०
== अर्थः ==
पुँल्लिङ्गे
#इन्द्रः
#दीप्तिः
#भूमिः
#दानम्
#वायुः
#श्लेषः
#लवणम्
# प्रलयः
# भयम्
# आश्रयः
# साधनम्
# मनः
# वरुणः
# सान्त्वनम्
# तर्पणम्-<br> लो दीप्तौ द्यां लश्च भूमौ भये चाह्लादनेऽपि च ।लो वाते लवणे च स्याल्लो दाने च प्रकीर्तितः। लः श्लेषे चाशये चैव प्रलये साधनेऽपि लः । मानसे वरुणे चैव लकारः
# सान्त्वनेऽपि च" -एका०
# (छन्दसि्) लघुवर्णः
# (व्याकरणे) लकारः<br>- लट् , लिट्, लृट्, लुट्, लोट्, लङ्, आशीर्लिङ्, विधिलिङ्, लुङ्, लृङ् एते लकाराः " लः कर्मणि भावे चाकर्मकेभ्यः" पा सू ३-४-६९
# चन्द्रः
"https://sa.wikipedia.org/wiki/ल्" इत्यस्माद् प्रतिप्राप्तम्