"भारतसर्वकारः" इत्यस्य संस्करणे भेदः

भारतसर्वकारः, आधिकारिकरूपेण सङ्घीयशासनम् इत... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ४:
 
नागरिकानां शासनार्थे मूलभूतानि नागराणि आपराधिकानि वा विधानानि संसदि एव विधिनिर्माणद्वारा स्थाप्यन्ते। कानिचित् एतादृशानि विधानानि सन्ति- सिविल् प्रोसीजर् कोड् इत्येतत्, भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता च। सङ्घीयेऽथ च राज्यीयेषु सर्वकारेषु कार्यकारिणी, विधायिका न्यायपालिका च शाखा वर्तते। ७३तमेन ७४तमेन च संविधानसंशोधनेन स्थानीयशासनार्थं पञ्चायतराज्यप्रणाली संस्थाबद्धीकृता।
== सन्दर्भाः ==
 
<references/>
[[bn:ভারত সরকার]]
[[ca:Govern de l'Índia]]
"https://sa.wikipedia.org/wiki/भारतसर्वकारः" इत्यस्माद् प्रतिप्राप्तम्