"तृणबदरफलम्" इत्यस्य संस्करणे भेदः

thumb|100px|right|तृणबदरफलानि [[चित्र... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०६:०२, ९ डिसेम्बर् २०११ इत्यस्य संस्करणं

एतत् तृणबदरफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् तृणबदरफलम् अपि सस्यजन्यः आहारपदार्थः । इदं तृणबदरफलम् आङ्ग्लभाषायां Strawberry इति उच्यते । एतत् तृणबदरफलम् अकृष्टपच्यम् अपि । तृणबदरफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् तृणबदरफलम् अपि बहुविधं भवति ।

तृणबदरफलानि
सस्याग्रे लम्बमानानि तृणबदरफलानि
तृणबदरपुष्पम्
तृणबदरक्षेत्रम्
पुष्पितं तृणबदरसस्यम्
तृणबदरसस्यम्
"https://sa.wikipedia.org/w/index.php?title=तृणबदरफलम्&oldid=158413" इत्यस्माद् प्रतिप्राप्तम्