"ल्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}
अस्य उच्चारणस्थानं दन्ताः सन्ति ।
अस्य [[उच्चारणस्थानं]] [[दन्ताः ]]सन्ति । एषः अवर्गीयव्यञ्जनस्य तृतीयः वर्णः ।एषः अल्पप्राणवर्णः।”यरलवाअल्पप्राणवर्णः। व्यञ्जनेषु अष्टविंशः वर्णः अस्ति । ”यरलवा अन्तस्थाः"।"लृतुलसानां दन्ताः "-सि० कौ०
== अर्थः ==
पुँल्लिङ्गे
"https://sa.wikipedia.org/wiki/ल्" इत्यस्माद् प्रतिप्राप्तम्