"ष्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}
अस्य [[उच्चारणस्थानं]][[ मूर्धा]] अस्ति । एषः अवर्गीयव्यञ्जनस्य षष्ठः वर्णः । वर्णमालायां एकत्रिंशः व्यञ्जन [[हल्]] वर्णः। " शषसह ऊष्माणः" ऋटुरषाणां मूर्धा " -सि० कौ
== '''अर्थः''' ==
# केशः
"https://sa.wikipedia.org/wiki/ष्" इत्यस्माद् प्रतिप्राप्तम्