"स्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}
अस्य [[उच्चारणस्थानं]][[दन्ताः]] सन्ति । एषः अवर्गीयव्यञ्जनस्य सप्तमः वर्णः । वर्णमालायां द्वात्रिंशः व्यञ्जन[हल्]]वर्णः। " शषसहा ऊष्माणः" लृतुलसानां दन्ताः " -सि० कौ
<br>'''अर्थः''' <br>
विष्णुः
हरः
पक्षी
वायुः
सर्पः
चन्द्रः(समासेपूर्वपदे सति)
सह
<br> सबन्धुसैन्यः सविशेषदृश्यां प्रत्याययौ विश्वपुरीं स्वाम् " याद० २०-९६।
"https://sa.wikipedia.org/wiki/स्" इत्यस्माद् प्रतिप्राप्तम्