"स्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}
अस्य [[उच्चारणस्थानं]] [[दन्ताः]] सन्ति । एषः अवर्गीयव्यञ्जनस्य सप्तमः वर्णः । वर्णमालायां द्वात्रिंशः व्यञ्जन[हल्]]वर्णः। " शषसहा ऊष्माणः" लृतुलसानां दन्ताः " -सि० कौ
<br>'''अर्थः'''
# विष्णुः
पङ्क्तिः ७:
# वायुः
# सर्पः
# चन्द्रः(समासेपूर्वपदेसमासे एषः वर्णः पूर्वपदे सति)
# सह<br> सबन्धुसैन्यः सविशेषदृश्यां प्रत्याययौ विश्वपुरींविश्वपतिः पुरीं स्वाम् " याद० २०-९६।
# छन्दःशास्त्रे अन्त्यगुरुयुक्तः वर्णः , स गणः
# स्कन्दः
# कोपः
# प्राकारः
# रथमार्गः
# ज्ञानम्
# ध्यानम्
# निवारणा
# लक्ष्मी
# देहकान्तिः
<br>सः पुंस्युमासुते वायौ देहकान्तौ तु सा स्त्रियाम् । सं क्लीबे स्यन्दनपथे ध्याने ज्ञाने निवारणे" नानार्थर०
गौरी
"https://sa.wikipedia.org/wiki/स्" इत्यस्माद् प्रतिप्राप्तम्