"पक्षिणः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः १:
पक्षः अस्य अस्ति इति पक्षी। साधारणतया खगार्थे रूढः अयम् शब्द:अस्थिमत्सु पक्षिणां काचित् श्रेणि: वर्तते। ते उष्णरक्तजीविन: सन्ति। ते अण्डजाः। तेषां शरीरं पक्षैः संवृद्धं भवति। तेषाम् अस्थीनि जर्जराणि सन्ति। ते द्विपदाः सन्ति। अद्य नवसहस्रपक्षिजातयः पृथिव्यां जीवन्ति। केचन पक्षिणः मांसं खादन्ति अन्ये फलानि शलाटून् झषान् वा भक्षयन्ति। विश्वेSस्मिन् [[डिण्डिमपक्षी]] लघुतमः अस्ति। तेषाम् रूक्षः चञ्चुः अस्ति। ते विभिन्नवर्णीया: भवन्ति। कोकिलादयः पक्षिणः मधुरम् गायन्ति
पक्षः अस्य अस्ति इति पक्षी। साधारणतया खगार्थे रूडः अयम् शब्द:
अस्थिमत्सु पक्षिणां काचित् श्रेणि: वर्तते। ते उष्णरक्तजीविन: सन्ति। ते अण्डजाः। तेषां शरीरं पक्षैः संवृद्धं भवति। तेषाम् अस्थीनि जर्जराणि सन्ति। ते द्विपदाः सन्ति। अद्य नवसहस्रपक्षिजातयः पृथिव्यां जीवन्ति। केचन पक्षिणः मांसं खादन्ति अन्ये फलानि शलाटून् झषान् वा भक्षयन्ति। विश्वेSस्मिन् [[डिण्डिमपक्षी]] लघुतमः अस्ति। तेषाम् रूक्षः चञ्चुः अस्ति। ते विभिन्नवर्णीया: भवन्ति। कोकिलादयः पक्षिणः मधुरम् गायन्ति
ते नीडेषु वसन्ति।
<gallery>
Line १३ ⟶ १२:
Image:SperlingG.jpg|कोकिलस्य नीडम्
</gallery>
*[[उलूकः]]
*[[उष्ट्रपक्षी]]
*[[कपोतः]]
*[[काकः]]
*[[कादम्बः]]
*[[कुक्कुटी]]
*[[चटका]]
*[[उष्ट्रपक्षी]]
*[[गरुडः]]
*[[दार्वाघाटः]]
*[[श्येनः]]
*[[गृध्र्]]
*[[चक्रवाकः]]
*[[उलूकः]]
*[[कादम्बः]]
*[[जतुका]]
*[[तित्तिरिः]]
*[[दार्वाघाटः]]
*[[श्येनः]]
 
[[वर्गः:जीवशास्त्रम्|पक्षी]]
"https://sa.wikipedia.org/wiki/पक्षिणः" इत्यस्माद् प्रतिप्राप्तम्