"रागीधान्यम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding es:Eleusine coracana
No edit summary
पङ्क्तिः १:
[[चित्रम्:Finger millet grains of mixed color.jpg|thumb|200px|left|विभिन्नानां वर्णानां रागीधन्यम्]]
[[चित्रम्:Finger millet 3 11-21-02.jpg|thumb|150px200px|right|रागीसस्यम्]]
[[चित्रम्:Millet fields in Annapurna.png|thumb|right|200px|रागीधान्यक्षेत्रम्]]
 
इदं रागीधान्यम् अपि [[भारतम्|भारते]] वर्धमानः कश्चन धान्यविशेषः । इदं रागीधान्यम् सस्यजन्यः आहारपदार्थः । रागीधान्यम् आङ्ग्लभाषायां Finger millet इति उच्यते । अस्य सस्यशास्त्रीयं नाम Eleusine coracana इति । बलवर्धकेषु आहारपदार्थेषु रागीधान्यं प्रथमपङ्क्तौ तिष्ठति । मल्लयुद्धकलायां निपुणाः प्रायः [[रागीपिण्डम्]] एव खादन्ति । इदं रागीधान्यं साक्षात् सर्षपः इव दृश्यते । [[कर्णाटकम्|कर्णाटकस्य]] [[चित्रदुर्गमण्डलम्|चित्रदुर्गमण्डले]], [[बेङ्गळूरु|बेङ्गलूरुमण्डले]], [[मैसूरुमण्डलम्|मैसूरुमण्डले]] च रागीधान्यम् एव प्रमुखम् आहारधान्यम् । '''लाञ्छनः, बहुदलकणिशः, गुच्छकणिशः''' इत्यागीनि रागीधान्यस्य अन्यानि नामानि ।
 
===आयुर्वेदस्य अनुसारम् अस्य रागीधान्यस्य स्वभावः===
[[चित्रम्:Ragi mudde2.jpg|thumb|150px200px|left|रागीपिण्डम्]]
[[चित्रम्:Ragi Porridge.jpg|thumb|150px200px|left|रागीश्राणा]]
 
एतत् रागीधान्यं रुचौ तिक्त-कषाय-मिश्रित-मधुररुचियुक्ता । रागीधान्यम् अत्यन्तं लेखना । अत्यन्तं बलवर्धकम् इति कारणतः श्रमिकाणां मुख्यः आहारः रागीधान्यम् ।
"https://sa.wikipedia.org/wiki/रागीधान्यम्" इत्यस्माद् प्रतिप्राप्तम्