"दण्डी" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ॆ → े (2), ॊ → ो (2) using AWB
No edit summary
पङ्क्तिः १:
{{wikify|datewikify।date=अक्टोबर् २०११}}
संस्कृतसाहित्ये गद्यकविषु '''दण्डी''' बहु प्रख्यातः अस्ति। गद्यकाव्येषु याद्र्शी कुतूहलता दण्डिना प्रदर्शिता ताद्र्शी कुतूहलता आसक्तिः च केनापि न प्रदर्शिता। दण्डिनः सप्त कृतयः समुपलभ्यते। '''[[दशकुमारचरितं]]''' दण्डिनः सुप्रसिद्धं गद्यकाव्यं विद्यते। काव्येस्मिन् शोभनाशोभनयोः द्वयोरपि वर्णनं दृश्यते। दशकुमाराणां चरितम् अस्य काव्यस्य मूलविषय: अस्ति। '''काव्यादर्शम्''' दण्डिनः विरचित: कश्चन साहित्यशास्त्रग्रन्थः अस्ति।
अस्य कालः षष्ठं शतकम् | दामोदरस्य पौत्रः एषः | अस्य कवेः भाषा मधुरा, सरला, सुबोधा च | 'दण्डिनः पदलालित्यम्' इति लोकोक्तिः अपि अस्ति | उपमादीनाम् अलङ्काराणां प्रयोगे एष: कवि: अतीव समर्थः | दण्डी काञ्चयां वासं करोति स्म इति श्रूयते | गद्यकाव्यक्षेत्रे यथा बाणस्य नाम, तथैव दण्डिनः नाम अपि सुप्रसिध्दम् |
==बाह्यसम्पर्कतन्तुः==
*[http://granthamandira.com/index.php?show=entry&e_no=4 Kavyadarsa - word, pdf]
*[http://banglapedia.search.com.bd/HT/P_0201.htm Poetics] — ''Banglapedia''
*[http://www.sanskrit.nic.in/DigitalBook/K/Kavyadarshdandi.pdf Kavyadarsha] of Dandi, Sanskrit text
*[http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/1_sanskr/5_poetry/1_alam/dkavy12u.htm Kavyadarsa, Paricchedas 1 and 2] (input by Somadeva Vasudeva) at GRETIL
*[http://www.sub.uni-goettingen.de/ebene_1/fiindolo/gret_utf.htm#DandKav Kavyadarsha, Paricchedas 1; 2.1-144, 310-368] (input by Reinhold Grünendahl) at GRETIL
 
[[वर्गः:काव्यम्|दण्डीकाव्यम्।दण्डी]]
[[वर्गः:संस्कृतकवयः]]
 
"https://sa.wikipedia.org/wiki/दण्डी" इत्यस्माद् प्रतिप्राप्तम्