"मधुरकूष्माण्डम्" इत्यस्य संस्करणे भेदः

thumb|right|200px|मधुरकूष्माण्डानि [[चित्र... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः २:
[[चित्रम्:Pumpkin flower.jpg|thumb|left|200px|मधुरकूष्माण्डस्य पुष्पम्]]
 
एतत् मधुरकूष्माण्डम् अपि [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः [[आहारः|आहार]]पादार्थः । एतत् मधुरकूष्माण्डम् आङ्ग्लभाषायां PumplinPumpkin इति उच्यते । एतत् मधुरकूष्माण्डं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन [[सूपः]], [[क्वथितं]], [[व्यञ्जनं]], [[तेमनं]], [[दाधिकम्]] इत्यादिकं निर्मीयते ।
[[चित्रम्:Pumpkin Patch (Winchester, Oregon).jpg|thumb|right|200px|मधुरकूष्माण्डक्षेत्रम्]]
[[चित्रम्:Kuerbiskernoel-01.JPG|thumb|left|200px|मधुरकूष्माण्डबीजस्य तैलम्]]
"https://sa.wikipedia.org/wiki/मधुरकूष्माण्डम्" इत्यस्माद् प्रतिप्राप्तम्