"वामनः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
वामनः एकः महान् आलङ्कारिकः वर्तते । एतस्य कालांशः प्रायः ९ शताब्दे आसीत् इत्युच्यते । एषः कश्मीरस्य राज्ञः जयापीडस्य मन्त्रिरासीत् इति राजतरङ्गिण्याम् उल्लेखः वर्तते । ''काशिकायाः'' रचयिता अपिच काव्यालङ्कारसूत्रस्य रचयिता भिन्नौ एव । रीतिप्रस्थानस्य प्रवर्तकः एषः एव वामनः ।
==कृतयः==
* [[काव्यालङ्कारसूत्रम्]]
==बाह्यसम्पर्कतन्तुः==
 
"https://sa.wikipedia.org/wiki/वामनः" इत्यस्माद् प्रतिप्राप्तम्