"रुद्रटः" इत्यस्य संस्करणे भेदः

ऱुद्रटः एकः संस्कृतकविः वर्तते । नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
ऱुद्रटः एकः संस्कृतकविः वर्तते । एतस्य शतानन्दः इत्यपि नामान्तरम् ।एतस्य पितुः नाम वामुकभट्टः इति । एषः सामवेदस्य पाठकः आसीत् । एतस्य मूलं स्थानं काश्मीरः आसीत् इति ऊहः क्रियते नामसाम्येन । रुद्रटः भामह-दण्डिनोरपेक्षया अधिकान् अलङ्कारान् प्रदर्शितवान् । एतेन [[काव्याल्ङ्कारः]] इति ग्रन्थः लिखितः ।
ऱुद्रटः एकः संस्कृतकविः वर्तते ।
==बाह्यसम्पर्कतन्तुः==
==References==
* ''A History of Chess'', Murray
* Edwin Gerrow, ''Sanskrit poetics'' in History of Indian Literature
* S. K. De, ''History of Sanskrit Poetics''
* P. V. Kane, ''History of Sanskrit Poetics''
* [http://www.sanskrit.nic.in/DigitalBook/K/Kavyaalnakararudrata.pdf Kavalankara of Rudrata], Sanskrit text
"https://sa.wikipedia.org/wiki/रुद्रटः" इत्यस्माद् प्रतिप्राप्तम्