सम्पादनसारांशरहितः
(लघु) gen fixes using AWB |
No edit summary |
||
पङ्क्तिः १:
आनन्दवर्धनेन लिखितः ग्रन्थः ध्वन्यालोकः । एतस्य काव्यालोकः, सहृदय-हृदयालोकः,सहृदयालोकः इत्यपि नामान्तराणि वर्तन्ते । एतस्मिन् ग्रन्थे भागत्रयं विद्यन्ते ।
* कारिकाः
* वृत्तयः
* उदाहरणम्
कारिकाभागः ध्वनिरित्यभिधीयते । वृत्तिः-उदाहरणभागौ आलोकः इति उच्येते । ध्वन्यालोके उद्योतचतुष्टयं वर्तन्ते ।
* प्रथमे उद्योते ध्वनिविषयकं सामान्यलक्षणं, अविवक्षितवाच्य-विवक्षितवाच्यध्वनिप्रकारौ च विद्यन्ते।
* द्वितेये उद्योते व्यङ्ग्य
[[वर्गः:संस्कृतसाहित्यम्|ध्वन्यालोकः]]
|