"यमद्वितीया" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९:
एतद्दिने एव यमदेव: भगिन्या: [[यमुना|यमुनादेव्या:]] गृहं गत्वा आतिथ्यं प्राप्तवान् इति । अत: पुरुषा: सर्वे यमाय यमुनादेव्यै च अर्घ्यं समर्प्य भगिनीनां गृहं गच्छन्ति भोजनार्थम् । भगिनीभ्य: उपायनानि दत्वा ता: सन्तोषयन्ति च । [[मार्कण्डेयः|मार्कण्डेयादीनां]] चिरञ्चीवीणां स्तोत्रं कुर्वन्ति । तद्दिने विशेषतया यमुनानद्यां स्नात्वा तां पूजयन्ति । एतत् दिनं दीपावलीपर्वण: अन्तिमं दिनम् ।
 
[[वर्गः:संस्कृतिः|यमद्वितीया]]
[[वर्गः:हिन्दुधर्मः|यमद्वितीया]]
[[वर्गः:भारतम्|यमद्वितीया]]
[[वर्गः:भारतीयसंस्कृतिः]]
 
[[ar:مهرجان]]
"https://sa.wikipedia.org/wiki/यमद्वितीया" इत्यस्माद् प्रतिप्राप्तम्