"सोन्दा" इत्यस्य संस्करणे भेदः

==सोन्दा-(स्वादि) (शिरसि)== कर्णाटकराज्यस्य [[उत्त... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
[[File:Sonda.JPG|thumb|Sonda]]
==सोन्दा-(स्वादि) (शिरसि)==
[[कर्णाटक]]राज्यस्य [[उत्तरकन्नडमण्डलम्|उत्तरकन्नडमण्डले]] स्थितं नगरम् एतत् क्षेत्रं ’सोन्दापुर’ ’स्वादि’ ’सोन्दा’ इति च कथयन्ति । श्रीमन्मध्वाचार्यस्य सहोदरः श्रीविष्णुतीर्थः स्वादिमठस्य यतिषु प्रथमः। श्रीवागीशतीर्थस्य शिष्यस्य श्रीवादिराजस्वामिनः तथा परम्परागतयतीनां वृन्दावनानि अत्र धवलगङ्गायाः सरसः तीरे सन्ति । अत्र शुद्धः शान्तपरिसरः मनमोहकम् अरण्यम् श्री त्रिविक्रमदेवालयाः प्रसिद्धाः सन्ति । वनमध्ये स्थितम् अपूर्वयात्रास्लनमेतत् । अत्र तपःशिला, वटवृक्षः शीतलगङगा, पातालगङ्गा, रमाविक्रमदेवालयः, भूतराजगुडि, श्रीवादिराजस्वामिना संवर्धितः पनसवृक्षः च महत्वपूर्णाः विषयाः । फाल्गुणकृष्णतृतीयायाम् अत्र त्रिविक्रमदेवस्य रथोत्सवः श्रीवादिराजस्वामिनः आराधनोत्सवः च भवति ।
"https://sa.wikipedia.org/wiki/सोन्दा" इत्यस्माद् प्रतिप्राप्तम्