"मङ्गळूरु" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
अस्मिन् नगरॆ '''विमानस्थानकम्'' 15 km दूरॆ कॆञारु इति स्थलॆ अस्ति। पूर्वम् बज्पॆ इति आसीत् । रैल् स्थानकॆ Mangalore Central [MAQ] तथा Kankanady Junction [MAJN] इति द्वौ । द्वॆ नद्यौ स्त: नॆत्रावती फल्गुणी (गुरुपुर) च । नगरस्य पश्चिमभागॆ अरॆबियन् नाम समुद्र: वर्ततॆ ।
त्रय: राष्ट्रीयमार्ग:[National Highway] अत्र सम्मिलन्ति । NH 66 [प्राक्तनसंख्या NH 17] दक्षिणस्त कॆरलराज्यस्य ऎडपल्लि (कॊचिन् समीपम्) त: उत्तरास्त: पण्वॆल् (महाराष्ट्रराज्यस्य मुम्बै समीपम्) मध्यॆ अस्ति। NH 75 [प्राक्तनसंख्या NH 48] मङलूरुत: पूर्वदिशि बॆङलूरु प्रति वर्ततॆ । NH 13 [प्राक्तनसंख्या ] मङलूरुत: ईशान्यदिशि महाराष्ट्रराज्यस्य सॊलापुर् प्रति वर्ततॆ ।
अत्र बहव: विद्यालया: सन्ति । वैद्यकीय विषयान् पाठयन्त: सन्ति ऎषु विद्यालयॆषु :- 1. KMC Medical College 2. KS Hegde Medical College 3. Fr Muller Medical College 4. A J Shetty Medical College. तान्त्रिक (Engineering) विषयान् पाठयन्त: सन्ति ऎषु विद्यालयॆषु :- 1. NITK Suratkal (Formerly KREC) 2. Canara College of Engineering 3. Srinivasa College of Engineering 4. Sahyadri College of Engineering 5. St. Joseph's College of Engineering, Vamanjoor 6. Vivekananda College of Engineering, Puttur.
तान्त्रिक (Enginnering) विषयान् पाठयन्त: सन्ति ऎषु विद्यालयॆषु :- 1. NITK Suratkal (Formerly KREC) 2. Canara College of Engineering 3. Srinivasa College of Engineering 4. Sahyadri College of Engineering 5. St. Joseph's College of Engineering, Vamanjoor 6. Vivekananda College of Engineering, Puttur.
[[ar:مانغلور]]
[[bn:মাঙ্গালোর]]
"https://sa.wikipedia.org/wiki/मङ्गळूरु" इत्यस्माद् प्रतिप्राप्तम्