"श्रीमद्भागवतमहापुराणम्" इत्यस्य संस्करणे भेदः

Misc edits.
No edit summary
पङ्क्तिः ४०:
|-
|प्रथमस्कन्ध:
| भक्तियोग: तथा भक्तियोगात् उत्पन्नस्य वैराग्यस्य वर्णनम्।वर्णनम् ।
|-
|द्वितीयस्कन्ध:
|ब्रह्माण्डस्य उत्त्पत्ति: एवं विराट्पुरुषस्य स्थिति: स्वरूपं च।च ।
|-
|तृतीयस्कन्ध:
|उद्धवद्वारा कृष्णस्य बाल-चरित्र-वर्णनम्।वर्णनम् ।
|-
|चतुर्थस्कन्ध:
|राजर्षि ध्रुव: एवं पृथु: इत्यादीनां चरित्राणि।चरित्राणि ।
|-
|पञ्चमस्कन्ध:
|समुद्र-पर्वत-नदी-पाताल-नरकादीनां स्थिति:
|-
|षष्ठस्कन्ध:
|देवता, मनुष्य, पशु, पक्षी इत्यादीनां जन्मन: कथा।कथा ।
|-
|सप्तमस्कन्ध:
|हिरण्यकश्यिपु-हिरण्याक्षाभ्यां सह प्रह्लादस्य चरितम्।चरितम् ।
|-
|अष्टमस्कन्ध:
|राजवंशानां विवरणानि।विवरणानि ।
|-
|नवमस्कन्ध:
|श्रीरामस्य कथा।कथा ।
|-
|दशमस्कन्ध:
पङ्क्तिः ७३:
|-
|द्वादशस्कन्ध:
|विभिन्नयुगा: प्रलय: तथा भगवतः उपाङ्गादीनां वर्णनम्।वर्णनम् ।
|-
|}
"https://sa.wikipedia.org/wiki/श्रीमद्भागवतमहापुराणम्" इत्यस्माद् प्रतिप्राप्तम्