"सिद्धपेयम्" इत्यस्य संस्करणे भेदः

[[चित्रम्:Soft drink shelf.JPG|thumb|250px|left|विभिन्नानि सिद्धपेयान... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः २:
[[चित्रम्:美年达(碳酸饮料).jpg|thumb|250px|left]]
 
सिद्धपेयं नाम पेयं सज्जीकृत्य, संरक्ष्य विक्रयणं यत् क्रियते तत् पेयम् । सिद्धपेयानि तु इदानीं जगति सर्वत्र अपि सन्ति एव । [[भारतम्|भारते]] तु सिद्धपेयानि बहु प्रसिद्धानि सन्ति । एतत् सिद्धपेयम् आङ्ग्लभाषायां Soft Drink इति उच्यते । सिद्धपेयानां निर्माणं, विक्रयणं च महान् उद्यमः एव जातः अस्ति । महता प्रमाणेन सिद्धपेयानां निर्माणं, विक्रयणं च प्रचलति ।


सिद्धपेयानां निर्माणस्य बह्व्यः संस्थाः सन्ति । अन्ताराष्ट्रियाः संस्थाः अपि भारते एतम् उद्यमं सञ्चालयन्ति । काश्चन संस्थाः तु विश्वस्य सर्वम् अपि भागं गत्वा वाणिज्यं कुर्वन्ति । इदानीं प्रायः [[चायम्|चायस्य]], [[काफीपेयम्|काफीपेयस्य]], [[तक्रम्|तक्रस्य]], [[दुग्धम्|दुग्धस्य]], [[नारिकेलजलम्|नारिकेलजलस्य]], [[दधि|दध्नः]], [[कषायम्|कषायस्य]], [[फलरसः|फलरसस्य]], [[शाकरसः|शाकरसस्य]], [[इक्षुरसः|इक्षुरसस्य]], [[रागीपानीयम्|रागीपानीयस्य]], [[वातामक्षीरम्|वातामक्षीरस्य]], वा स्थानम् अनेन सिद्धपेयेन एव आक्रमितम् अस्ति । तादृशानि कानिचित्एतानि सिद्धपेयानि विभिन्नेषु देशेषु विभिन्नानि भवन्ति । यतः तत्तद्देशस्य संस्थाः तस्मिन् देशे सिद्धपेयानां निर्माणं विक्रयणं च कुर्वन्ति । काश्चन संस्थाः केवलम् अन्ताराष्ट्रियस्तरे अपि प्रसिद्धाः सन्ति । तादृशीषु संस्थासु लक्षशः जनाः कार्यं कुर्वन्ति । तादृशानां केषाञ्चन सिद्धपेयानाम् आवली एवम् अस्ति -
 
:१ कोकोकोला
:२ पेप्सि
"https://sa.wikipedia.org/wiki/सिद्धपेयम्" इत्यस्माद् प्रतिप्राप्तम्