"दाडिमफलरसः" इत्यस्य संस्करणे भेदः

thumb|200px|right [[चित्रम्:Pomegranate juice can.JPG|t... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः २:
[[चित्रम्:Pomegranate juice can.JPG|thumb|200px|left]]
[[चित्रम्:MinuteMaidBoost.JPG|thumb|200px|left|निम्बूकयोजितः दाडिमफलरसः]]
[[चित्रम्:Pomegranate fruit.jpg|thumb|right|200px|दाडिमफलम्]]
 
दाडिमफलस्य रसः एव दाडिमफलरसः । एतत् [[दाडिमफलम्]] आङ्ग्लभाषायां Pomegranate इति उच्यते । अस्य रसः Pomegranate Juice इति उच्यते । दाडिमफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते ।
"https://sa.wikipedia.org/wiki/दाडिमफलरसः" इत्यस्माद् प्रतिप्राप्तम्