"मुळिय तिम्मप्पय्य" इत्यस्य संस्करणे भेदः

तिम्मप्पय्यः मूलतः दक्षिणकन्नड मण्डलस्य मुल... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
==परिचयः==
तिम्मप्पय्यः मूलतः दक्षिणकन्नड[[दक्षिणकन्नडमण्डलम्|दक्षिणकन्नडमण्डल]]स्य मण्डलस्य मुलिय ग्रामेमुलियग्रामे अत्यन्तं दारिद्र्य कुटुम्बेनिर्धनकुटुम्बे जन्म अभवत् । एत्स्यएतस्य जन्म दिनाङकःजन्मदिनाङकः १८८८ तमेतमस्य वर्षस्य मार्च्-मासस्य दिनाङ्कः । पिता केशवभट्टः , माता मूकाम्बिका<br />
कवि तिम्मप्पय्यः अधीतवान्अयं संस्कृतं ,सङ्गीतं च अधीतवान् । किन्तु एतस्य वृत्तिःवृत्त्या कन्नड अध्यपकः-अध्यापकः[[मङगलूरु]]नगरे केनराविद्यमानायां प्रौढशालायांकेनराप्रौढशालायां १९११ तः १९४८ पर्यन्तंतमवर्षपर्यन्तं सेवां कृत्वा निवृत्तः जातः ।
एषः प्रमुखतया संशोधकः विमर्शकः , पत्रिकिध्यमी भूत्वा कन्नडामातुः सेवां कृतः विद्वान् । “कन्नड कोगिले ”साप्तहिकी पत्रिकायाः सम्पादकः एषःकविः स्वस्य कृतयः अस्याः
==कन्नडसेवा==
द्वारा जनेभ्यःपरिचयं कारयित्वा यशस्वीजातः । आण्डय्यस्य “कब्बिगर काव्य” , अस्मिन् काव्ये ऐतिहासिक अंशान् प्रकटीकृतवान् ,तथा कन्नडस्य प्राचीन कृतिषु विद्यमानाः स्वादं कर्णाटकीयेभ्यः आस्वादितवान् । १९३१तमे वर्षे कारवार नगरे प्रचलित सप्तदश तमस्य कन्नडसाहित्य सम्मेलनस्य अध्यक्ष पीठारूढःएषः महान् पण्डितः आसीत् उता सामान्य अध्यापकः न । एषः १९५० तमे वर्षस्य जनवरि १६ तमे दिनाङ्के दिवङगतः जातः महान् साहितिः ।
एषः प्रमुखतया संशोधकः, विमर्शकः, पत्रकारः च सन् कन्नडामातुः सेवां कृतवान् । '''कन्नड कोगिले'''इत्येतस्याः साप्ताहिकपत्रिकायाः सम्पादकः एषः कविः । आण्डय्यस्य '''कब्बिगर काव्य''' इत्येतस्मिन् काव्ये ऐतिहासिकान् अंशान् प्रकाशितवान् । तथा कन्नडस्य प्राचीनकृतिषु विद्यमानं स्वादं कर्णाटकीयेभ्यः परिचायितवान् । १९३१तमे वर्षे कारवारनगरे प्रचलिते सप्तदशे [[कन्नडसाहित्यसम्मेलनम्|कन्नडसाहित्यसम्मेलने]] अध्यक्षपीठम् अलङ्कृतवान् आसीत् । एषः १९५० तमस्य वर्षस्य जनवरिमासस्य १६ दिनाङ्के दिवङगतः जातः ।
“चन्द्रावलि विलास ” १९१३तमे वर्षे कवि तिम्मप्पय्येन प्रकटीकृता पुरातन कन्नडस्य गद्य कृतिः तथा १९३८ तमे वर्षे प्रकटित “नाडोज पम्पा ” ,एतस्य मेरु कृतिः ।
==रचिताः कृतयः==
'''चन्द्रावलि विलास''' इत्येषा १९१३तमे वर्षे तिम्मप्पय्येन प्रकाशिता पुरातनकन्नडस्य गद्यकृतिः । १९३८ तमे वर्षे प्रकाशिता '''नाडोज पम्पा''' एतस्य मेरुकृतिः वर्तते । मुलिय तिम्मप्पय्यस्य अन्य कृतयः 'नडतेय नाडु' (१९१७), 'सोबगिन बल्लि' ( १९१७) , 'बड हुडुगि' (१९१८ ), 'हगलिरुलु' (१९१८) , 'पश्चात्ताप' (१९३४), 'आदि पूराण संग्रह' (१९३८ ) , 'त्रिपुर दाह' (१९४१) , 'समस्त भारत सार' (१९४१) , 'पार्ति सुब्ब' (१९४६) बङ्केय १९४८) इत्याइत्यादयः
"https://sa.wikipedia.org/wiki/मुळिय_तिम्मप्पय्य" इत्यस्माद् प्रतिप्राप्तम्