"इन्द्रनीलः" इत्यस्य संस्करणे भेदः

==उत्पत्तिः== सिंहलद्वीपे रावणगङ्गाकूले पद्मा... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ३०:
==परीक्षा==
क्षीरमध्ये नीलं यदा क्षिप्यते तदा दुग्धं नीलतां व्रजेच्चेत् तत् इन्द्रनीलमित्युच्यते ।
 
[[वर्गः:नवरत्नानि]]
"https://sa.wikipedia.org/wiki/इन्द्रनीलः" इत्यस्माद् प्रतिप्राप्तम्