"भोजदेवः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
चम्पूरामायणे बालकाण्डतः युद्धकाण्डपर्यन्ता कथा पञ्चसु काण्डेषु निरूपिता अस्ति । रामायणस्य एव कथा अस्ति अस्मिन् ग्रन्थे । ललितमनोहरशैली, कोमलः पदविन्यासः, सुन्दराः अलङ्काराः, हृदयहारि भावाविष्करणम् इत्यादयः एतस्य ग्रन्थस्य वैशिष्ट्यानि । चम्पूरामायणस्य बहूनि व्याख्यानानि उपलभ्यन्ते ।
 
[[वर्गः:संस्कृतकवयःआलङ्कारिकाः]]
"https://sa.wikipedia.org/wiki/भोजदेवः" इत्यस्माद् प्रतिप्राप्तम्