"क्षेमेन्द्रः" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ॆ → े using AWB
पङ्क्तिः ३:
रामायणभारतयोः सङ्ग्रहरूपौ इति । बृहत्कथामञ्जर्याः रचना १०६३ तमे क्रिस्ताब्दे आरब्धा, १०६६ तमे क्रिस्तब्दे समाप्तिं गता च इति ज्ञायते । अतः एतत् तु निश्चितं यत् क्षेमेन्द्रः एकादशे शतके आसीत् इति । एषः काश्मीरराजस्य अनन्तस्य आस्थाने आसीत् । एतस्य पिता प्रकाशेन्द्रः ।
 
[[वर्गः:काव्यम्आलङ्कारिकाः|क्षेमेन्द्रः]]
[[वर्गः:साहित्यम्|क्षेमेन्द्रः]]
"https://sa.wikipedia.org/wiki/क्षेमेन्द्रः" इत्यस्माद् प्रतिप्राप्तम्