"दाडिमफलरसः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
[[चित्रम्:Pomegranate fruit.jpg|thumb|right|200px|दाडिमफलम्]]
 
दाडिमफलस्य रसः एव दाडिमफलरसः । एतत् [[दाडिमफलम्]] आङ्ग्लभाषायां Pomegranate इति उच्यते । अस्य रसः Pomegranate Juice इति उच्यते । दाडिमफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य सेवफलरसस्यदाडिमफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि सेवफलरसंदाडिमफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । [[भारतम्|भारते]] तु अयं दाडिमफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति ।
 
 
"https://sa.wikipedia.org/wiki/दाडिमफलरसः" इत्यस्माद् प्रतिप्राप्तम्