"भारविः" इत्यस्य संस्करणे भेदः

Added {{wikify}} tag to article
No edit summary
पङ्क्तिः १:
{{wikify|date=अष्टोबर् २०११}}
भारवेः जन्मनाम दामोदरः । एतस्य पिता नारायणस्वामी । दामोदरः चालुक्यराजस्य विष्णुवर्धनस्य मित्रम् आसीत् । एषः गङ्गराजस्य दुर्विनीतस्य आस्थाने, पल्लवराजस्य सिंहविष्णो आस्थाने च कञ्चित् कालम् आसीत् इत्यपि ज्ञायते । क्रि श षष्ठे शतके भारविः आसीत् ।
'[[किरातार्जुनीयं]]' भारवेः सुविख्यातं काव्यम् । महाभारते विद्यामानम् एव कथावस्तु स्वीकृत्य भारविः एतत् महाकाव्यं रचितवान् अस्ति ।
"https://sa.wikipedia.org/wiki/भारविः" इत्यस्माद् प्रतिप्राप्तम्