"श्रीमद्भागवतमहापुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३०:
भागवतपुराणे महर्षि [[सूत]] गोस्वामी तस्य समक्षे प्रस्तुतसाधूभ्यः शौनकादिभ्यो एकां कथाम् उवाच। साधवः सूतसमक्षे भगवतः विष्णोः विभिन्नानाम् अवताराणां विषये जिज्ञासां कुर्वन्ति। सूतगोस्वामी समस्तप्रश्नानां उत्तरं ददाति। अस्मिन् ग्रन्थे द्वादश स्कन्धाः वर्तन्ते। प्रथमे स्कन्धे सर्वेषाम् अवताराणां संक्षिप्तरुपेण वर्णनं कृतमस्ति। द्वितीये स्कन्धे पुराणलक्षणानां वर्णनं कृतम्। एते लक्षणाः सर्गः, विसर्गः, स्थानं, पोषणम्, ऊतयः, मन्वन्तरम्, ईशानुकथा, निरोधः, मुक्तिः, आश्रयश्च। एतेषाम् लक्षणानाम् वर्णनं तृतीयस्कन्धादारभ्य द्वादशस्कन्धपर्यन्तं क्रमेण भवति।
 
#REDIRECT [[
== Target page name ==
]]
== स्कन्ध ==
{| class="wikitable"
Line ३७ ⟶ ४०:
|-
|प्रथमस्कन्ध:
| भक्तियोग: तथा भक्तियोगात्भक्तियोगा
== Heading text ==
त् उत्पन्नस्य वैराग्यस्य वर्णनम् ।
|-
|द्वितीयस्कन्ध:
"https://sa.wikipedia.org/wiki/श्रीमद्भागवतमहापुराणम्" इत्यस्माद् प्रतिप्राप्तम्